New Mahadev Shlok In Hindi
mahadev shlok in hindi | mahakal shlok in hindi | bholenath shlok in hindi
ओं नमः शिवाय |
नित्यं शुद्धं परमं शांतं निर्विकारं निराकारम् |
नित्यानन्दं परमं ब्रह्म, पुरुषं शश्वतं विभुम ||
सर्वात्मानं महादेवं, त्रिनेत्रं चारुविग्रहम् |
मृदान्तं नीलकण्ठं च, भक्तानुग्रहकारकम् ||
जटामुकुटं गंगाधरं, त्रिपुरारिपुंजम्।
वृषाध्वजं वरदं च, दाक्षायणीपतिं भजे ||
कैलसाचलवासं च, नागेशं जगदीश्वरम्।
गौरीवल्लभं विष्णुचंद्रं, भक्तानां हितकारकम् ||
नन्दीवाहनं पार्वतीहृदयविहारकम्।
अर्ध चंद्राननं नीलग्रीवं पशुपतिं भजे॥
अशेषाकारं शिवसर्वज्ञं, सर्वलोकहिताय च।
जगद्वंद्यं गिरिजासुतं, भवं भवानीपतिं भजे ||
या कुंडेन्दुतुषारहारधवला या शुभ्रवस्त्रावृता।
या वीणावरदण्डमंडितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता।
सा मां पातु सरस्वती भगवती निःशेषजाद्यपहा ||
ओं नमः शिवाय |
==========================================================================
Click on image to subscribe my YouTube channel.
मेरे YouTube चैनल को सब्सक्राइब करने के लिए इमेज पर क्लिक करें.
![]() |
ShivBhaktaOm |